पृष्ठम्:Prabandhaprakasha.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६
प्रबन्धप्रकाशः
अथैनं पिता स्नेहात्समुत्पतितसम्भ्रम: सादरमुवाच । तवैत्र
खलु तात ! हितावेक्षिा मयैवमभिहितम् । तदलमत्र ते मन्यु -
वशमनुभवितुम् । द्विषन्तस्ते सौदासवशं गमिष्यन्ति । अथापि
प्रतिज्ञातं त्वया तत्समीपोपगमनमत: सत्यानुरक्षी तत्सम्पादयि-
तुमिच्छसि । तदपि ते नाहमनुज्ञास्यामि । अपातकं हि स्वप्राण-
परिरक्षानिमित्तं गुरुजनार्थ चानृतमार्गो वेदविहित इति । तत्प-
रिहारश्रमेण तव कोऽर्थः । अर्थकामाभ्यां च विरोधिदृष्ट धर्म-
संश्रयमनयमिति व्यसनमिति च राज्ञां प्रचक्षते नीतिकुशलाः ।
तदलमननास्मन्मनस्तापिना स्वार्थनिरपेक्षेण ते निर्बन्धेन । प्रथा-
प्ययशस्यं धर्मविरोधि चेति प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यव-
स्यति ते मतिः । एवमपीदं त्वद्विमोक्षणार्थ समुद्युक्तं सजमेव
नो इस्त्यश्वरथपत्तिकार्य सम्पन्नमनुरक्त महद् बलम् । तदनेन
परिवृत: समभिगम्यैनं वशमानयान्तकवशं वा प्रापय ।
मव्यर्थप्रतिज्ञता सम्पादिता स्यादात्मरक्षा चेति ।
एव-
बोधिसत्त्र उवाच | नोत्सहे देव ! अन्यथा प्रतिज्ञातुमन्यथा
कतुम्, शोच्येषु वा व्यसनपङ्कनिमग्नेषु नरकाभिमुखेषु सुहृत्सु
स्वजनपरित्यक्तेष्वनाथेषु च तद्विधेषु प्रहर्तुम् । अपि च
दुष्करं पुरुषादीऽसावुदारं चाकरोन्मयि ।
मद्रच: प्रत्ययाद्यो मां व्यसृजद्वशमागतम् ॥
संकेत गुणोपर्दे ( सौदासेन सह कृतो यो निवर्त्तनस्य संकेतस्तस्य परि
(
पालनरूपो यो गुणस्तस्यापमर्दे ) दोषपथानुवृत्त्या लभ्यस्तेनापि मे
नाथं इत्यर्थः । इसमेवार्थम् 'तपरिहारश्रमेण तव कोऽर्थः' इत्यनपदमेवा-
सुबदति तस्य पिता । थवा 'निर्वृत्त' इति पाठ: कदाचिदत्र भवत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६४&oldid=355362" इत्यस्माद् प्रतिप्राप्तम्