पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ दशके भगवन्महिमानुवर्णनम्, २ भगबहूपवर्णनं, भगवद्भक्त्युत्पत्त्यादिवर्णनं च. भक्तस्वरूपवर्णनं, प्रार्थना च. ३ 22 ७ >> प्रथमस्कन्धपरिच्छेद ४ अष्टाङ्गयोगवर्णनं, योगसिद्धिवर्णनं च. " विराट्पुरुषोत्पत्तिप्रकारवर्णन विराइदेहस्य जगदात्मत्व वर्णनम् हिरण्यगर्भोत्पत्तिवर्णनं, हिरण्यगर्थतपश्चरणवर्णनं, वैकुण्ठवर्णनं, भगवत्स्वरूपसाक्षात्कारवर्णनं, भगवदनुग्रहवर्णनं च. ů 6 5. " अथ तृतीयस्कन्धपरिच्छेदः प्रलयवर्णनं, जगत्सृष्टिप्रकारवर्णन च. जगत्सृष्टिप्रकारवर्णनम्. सृष्टिमेदवर्णनम् . सनकादीनां वैकुण्ठप्रवेशवर्णनं, जयविजयशापवणेनं हिरण्य- कशिपुहिरण्याक्षोत्पत्तिवर्णनं च. बराहावतारवर्णनं, भूम्युद्धरणवर्णनं च.