पृष्ठम्:Mudrarakshasa.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
तृतीयोऽङ्कः ।


परार्थानुष्ठाने र[१]हयति नृपं स्वार्थपरता
 परित्यक्तस्वा[२]र्थो नियतमयथार्थः क्षितिपतिः ।
परार्थश्र्चेत्स्वार्थादभिमतत[३]रो हन्त परवान्
 परायत्तः प्रीतेः कथमिव रसं वेत्ति[४] पुरुषः ॥ ४ ॥

 अपि च। दु[५]राराध्या हि राजलक्ष्मीरात्मवद्भिरपि राजभिः। कुतः।

तीक्ष्णादुद्विजते मृदौ परिभवत्रा[६]सान्न संतिष्ठते
 मू[७]र्खं दुएष्टि न गच्छति प्रणयितामत्यन्तविद्वत्खपि ।
शूरेभ्योऽ[८]र्प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो
 श्रीर्लब्धप्रसरेव वे[९]शेवनिता दुःखोपचर्या भृशम् ॥ ५ ॥


 परार्थानुष्ठान इति । परार्थानुष्ठाने धर्मतः षष्ठांशदानादिप्रकृतिकार्य- परतन्त्रत्वे स्वार्थपरता स्वच्छन्दविहारादिविषयभोगः नृपं रहयति त्यजति। परित्यक्तस्वार्थःराजा नियतमयथार्थः क्षितिपतिः ईदृशस्य राजत्वम- यथार्थं निष्फलं स्वसुखोपभोगाभावादित्यर्थः । अथापि राजधर्मतया स्वार्थं विहाय प्रजार्थ एवानुष्ठेय इति चेदाग्रहस्तदा राजा पराधीनो जातः । पराधीनस्य भृत्यादेः सौख्यलेशः कुत्रापि नास्तीति लोकानुभव- सिद्धमिति भावः ॥ ४ ॥

 आत्मवद्भिरिति । समाहितचित्तैरित्यर्थः ।

 तीक्ष्णादिति । मृदौ परिभवत्रासान्मृदौ स्थितां मामन्यो बलवान्परभविष्यतीति तत्र सम्यङ् तिष्ठति । ‘समवप्रविभ्यः स्थः’ इति तङ्। लब्धप्रसरा कामुकवशीकरणेन लब्धप्रागल्भ्या वेशवनितेव श्रीर्दुराराध्येत्यर्थः ॥ ५ ॥


  1. जडयति B. G. E ; हरयति N. (r); दहय नृ° P.श्र्लथयति H.
  2. °त्कः G. E.
  3. परो for ‘तरो A.; °परा P.
  4. वेतु B.
  5. °राधा omitting हि E. H; राज्य for राज M. G. E.
  6. °भवान्ना°A; M. संतुष्यते for संते
  7. मूर्खान् B. N. R.
  8. फ़्य. P. E; °नपि E.
  9. वार N. (r).
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५०&oldid=321604" इत्यस्माद् प्रतिप्राप्तम्