पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञप्तिः
भो भो महाशयाः ! सहृदयाः ! सप्रश्रयमिदमिदानीं विज्ञाप-
यामः-संस्कृतविद्याभिमानिनः पुरुषप्रवराः यं कंचन विषयमधि-
कृत्य संस्कृतभाषामयं अनतिसंक्षिप्तविस्तरं उपक्रमोपसंहारपरिक-
र्मितं कस्याप्यनुद्वेगकरं अचर्चित पूर्व कालदेशदशानुगुणं प्रपञ्चोप-
कारकरं धर्माद्यविरुद्धं "जीर्णमङ्गे सुभाषितम्" इति निर्वेदस्य
"वीरा वाचैव केवलम्" इत्यपवादस्य वा प्रशमकरं प्रस्पष्टमुख-
विलासमुपन्यासं विलिख्य यदि प्रेषयेयुर्महान्तः, तेभ्यो महद्भ्यः
समर्प्य अनन्तान् धन्यवादान् पत्रिकायाम स्यां तमुपन्यासं पार-
यामः प्रकाशयितुम् ॥
यदीच्छति वशीकर्तुं जगदेकेन कर्मणा ।
परापवादसस्येभ्यो गाश्चरन्तीर्निवारयेत् ॥
न हीडशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
मूल्यप्रकार:
१.
अस्याः पत्रिकायाः वार्षिकं अग्रिमं मूल्यं साधैक रूप्यकं
प्रापणव्ययपृथक्कृतम्. (भारतमण्डले.)
संपादकस्य.
C
२.
विद्यार्थिनां पुनः एकरूप्यकम्. प्रापणव्ययपृथकृतम्.
३. विभिन्नदेशे सपादरूप्यद्वयम् (35) प्रापणभृतिः पृथक्
(iii)
पत्रिकाप्राप्तिस्थानम्,
एच्. योगनरसिंहार्यः, एम्.ए.,
श्रीमन्महाराजसंस्कृतमहापाठशालाध्यक्षः, मैसूरु.