पृष्ठम्:Laghu paniniyam vol1.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० अतोऽम् ५०७ अतो येयः ८९ अतो रोरप्लुतादप्लुते ८०७ अतो लोपः ७०१ अतो लान्तस्य ७०६ अतो हलादेर्लघोः ५०३ अतो हेः १५७३ अत्यन्तसंयोगे च ·८१४ अत्र लोपोऽभ्यासस्य ७५ अत्रानुनासिकः पूर्वस्य ० २६१ अत्वसन्तस्य चाधा० ६३६ अत्स्मृदृत्वरप्रथम्रद ० ५७८ अदः सर्वेषाम् ४६५ अदभ्यस्तात् ३२९ अदर्शनं लोपः ३१६ अदस औ सुलोपश्च ५८ अदसो मात् ३१७ अदसोऽसेर्दादु दो मः ४४७ अदिप्रभृतिभ्यः शपः १९ अदेङ् गुण: ७५७ अदो जग्धिर्ल्सप्ति ० o १२९६ अधिकरणवाचिनश्च १०८८ अधिकरणे बन्धः १६४० अधिकरणैताव • १३१२ अधिपरी अनर्थको १३१६ अधिरीश्वरे १२३८ अधिशीड्स्थासां कर्म १२९० अधीगर्यदयेशां• १५०० अधुना ९२१ अधेः प्रसहने १३५९ अन् २८४ अनङ् सौ १०९ अनचि च सूत्रसूची । १५०३ अनद्यतने हिलन्य ४२९ अनद्यतने लङ् ४३१ अनद्यतने लुट् १२४६ अनभिहिते १।८१ अनवक्लृप्त्यमर्ष ० १७२९ अनश्च ३२४ अनाप्यकः ४०३ अनिते: ८७२ अनिदितां हल १५९९ अनुकरणं चा० ३५५ अनुदात्तं सर्वम ४१९ अनुदात्तङित आत्म• ६८३ अनुदात्तस्य चर्दुपध० ५५९ अनुदात्तोपदेशवनति • ७६ अनुनासिकात्परोऽनु० ८८० अनुनासिकस्य क्विझलो:० ९६४ अनुपराभ्यां कृञः ९६२ अनुपसर्गाज्ज्ञः ९३१ अनुपसर्गाद्वा १४६ अनुपसर्जनात् १२३३ अनुप्रतिगृणश्च १५६६ अनुर्यत्समया १३०३ अनुर्लक्षणे १३३४ अनुशतिकादीनां च ११५ अनुस्वारस्य ययि १६०८ अनेकमन्यपदार्थे ३४ अनेकाल्शित्सर्वस्य १४४ अनो बहुव्रीहेः ९३७ अनोरकर्मकात् १७९ अन्तरं बहिर्योगोप० १२४८ अन्तरान्तरेणयुक्ते DF १२२० अन्तर्धी येनादर्शन• ४६ अन्तादिवच

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४६१&oldid=348058" इत्यस्माद् प्रतिप्राप्तम्