पृष्ठम्:Laghu paniniyam vol1.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीरस्तु ॥

मुद्रणव्यवस्थाः ॥

पुस्तकेऽस्मिन् गात्रभेदेन रेखाभेदेन च पञ्चविधा अक्षरमुद्राः

-

१. बृहल्लिपिः स्थूलरेखा ।
३. अणुलिपिः स्थूलरेखा ।
 
२. सैव कृशरेखा ।
४. सैव मध्यमरेखा ।
 
… …
५. सैव कृशरेखा ।
 

इति । अथैतासां विनियोगः-

१. बृहल्लिपिः स्थूलरेखा ।


१. सामान्यसूत्राणि प्रथमोपादाने ।
२. यदृच्छाशब्दाः-- यथा काशिकारूपावतार इत्यादयः पञ्चमपृष्ठे ।


२. बृहल्लिपिः कृशरेखा ।


१. सूत्रव्याख्यानरूपं ग्रन्थशरीरम् ।
२. सूत्रेष्वनुवृत्त्या योज्यानि पदान्यन्ते वलयाभ्यां विश्लेषितानि ।
यथा— उच्चैरुदात्तः (अच्) इति अष्टमपृष्ठे ।


३. अणुलिपिः स्थूलरेखा ।


१. वार्तिकानि नक्षत्रचिह्नाङ्कितानि ।
२. विशेषविधिपराण्यनत्यन्तोपयुक्तानि सूत्राणि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१४&oldid=348469" इत्यस्माद् प्रतिप्राप्तम्