पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
तृतीय: सर्ग: ।


हतु' खचेतोविझतेर्दिबहु
र्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ॥
स दक्षिणापाङ्गनिबिष्टमुष्टिं
नतांसमाकुञ्चितसव्यपाम्
ददर्श चक्रौञ्चबचारुचापं
प्रहतुमभ्युद्यतमात्मयोनिम् ॥ ७० ॥
तप:परामर्शविष्ठ डुमन्यो
भङ्गदुष्प्रच्यमुखस्य तस्य।
स्फरन्नुदर्चिः सहसा तृतीया
दक्षाः कृशानुः किल निष्प्रपात ॥ ७१ ॥

त्रो वशित्वजितेन्द्रियत्वादिन्द्रियशोभं पूर्वोक्तमिन्द्रियविकारं नर्बलवद् दृढं निग्रा निवार्य खचेतोविझते: स्रचित्तविका स्य डेतु ' कारणं दिदृक्षुर्देष्टुमिच्छर्दिशामुपान्तेषु दृष्टि ससर्ज सारयामास ॥ ६९ ॥

 स इति । स भगवान् दक्षिणापाद्वै निविष्टा स्थित ष्टिर्यस्व तं नतांसमाकुञ्चितः सव्यपादे यस्य तम्। आलौ|ख्यस्थामके स्थितमित्यर्थः । चक्रचतचारुचापं मण्डलो तसौम्यकोदण्ड' प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श ॥ लौढ़लक्षणमाह यादवः -"स्वानानि धन्विनां पञ्च तच शाखमस्त्रियाम् । विप्त स्यन्तरणौ पादौ मण्डलं तोरणाशनी । मामौ स्थासमपद्मलोढ़ पदमग्रतः । दक्षिणं वाममार्च Iत्यलीद् विपर्यय:” इति ॥ ७० ॥

 तप इति । तपःपरामर्शन तपत्र आस्यन्दनेन विफाइवयोः प्रवक्षतोपख भ,भद्रेण दुर्गे दुर्दशं सुखं यस्य तंत्र रख ढतौयादस्खः स्,रन् उद्दीप्यमान उदर्चिः उधा तध्यायः