पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
त्रयोदशः स्र्गः ।


अपूर्वदृष्टा(८)[१]मबलोन
(९)[२]सबियः रविलोचनोऽभूत् ॥ ३० ॥
उपेत्य तां (१)[३]तब किसैटओछि
न्यस्तञ्जलिर्भक्तिपरः कुमारः।
गौर्वाणदुन्दैः (२)[४]प्रयां प्रथम
नव ण मूर्धा (३)[५]मुदितो बभन्ददे॥ ३१ ॥
(४)[६]प्रणर्तितस्मेरसरोजराजिः
पुरः परारम्भमिलनमोर्मिः।

मिति शेषः। तां सुराणां देवानां सम्बन्धिनीं निक्षग नदीं मन्दाकिनम् अदृष्टपूर्वं प्रागनवलोकिताम् अवलोकमानः पश्यन् सर्। हंदू धर्थः। विअयेनं आचर्येण सड वर्तमानः ( विषय: तथा । फेरविलोचनैः सोलखागयगः अभूतु बभूव ॥ ३० ॥

 उपेवेति । कुमाः । कत। तां मन्दाकिनीं कर्मभूताम् ऽपत्यं तक्षमां गत्वेत्यर्थः । तत्र मन्दाकिन्यां भक्तिपरः भतिप्रवशः भक्तियुक्त इत्यर्थः। . अतएव किरीटानां सुकुटशां कोटिषु अग्रेषु न्यस्तः रचितः अलिः येन तथोकः । स पूदित: ष्टचित्तः सन् नस्लभ अवनतेन मूर्ती सकेन। चरणेनै। गर्मीयाणां देवानां वन्दे धमूहै। कर्तृभिः । प्रणुतं प्रकर्षेण स्तुती हा प्रणुत्य स्तुत्वा ववन्दे नमश्चकार ॥ ३१ ॥

 प्रीर्तितति । प्रणर्तिताः चाशित: अऔरः विकडिताः स्रोत्रगं पाष राऊतयः पञ्यः येन तथो। पग्रद सीगन्ध्योतिः । तथा परेरण: आर्मेषः तेन मिळवः पाअनि संयुभव घेः मदोर्भयः प्रबखतराः यत्र तंत्री ।


  1. डूब्र: लोकमानः।
  2. सविखञ्जय।
  3. रअत्रखिरौट।
  4. प्रयताम् ।
  5. नमित, प्रयतः।
  6. प्रपाडित।