पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
नवमः सर्गः ।

अमंल सौभाग्यवतीषु धर्म
मानमुत(९)[१]विलथभावा ॥ ३० ॥
अन्तः प्रविश्यावसरेऽथ तब
स्निग्ध वसस्ये विजया जया च ।
(१)[२]सुसम्पदोषाचरतां कलानाम्
(२)[३]अशे स्थितां तां शशिखण्डमौलेः ॥३१॥
व्यधुर्बहिर्मङ्गलगानमुच्चैः
वैतालिका(३)[४]श्चित्रचरित्रचारु ।

आत्मानं सौभाग्यवतीषु प्रियवानभ्यवतौषु पतिप्रियतमास्चियर्थः मध्थे। निर्धार सप्तमो। धुएँ अग्रगण्यम् प्रमंस्त मेने । प्रियकप्तनेपथ्यस्यान्वदुर्दभत्वादिति भावः ॥ ३० ॥

 अन्तरिति ॥ अथ नेपथ्यरचनानन्तरम् अत्र अवसरे काले स्रिग्धे प्रणयुक्त वयस्ये सख्यौ सखभावापने विजया जया च। “आलिः सखी वयस्या च” इत्यमरः । कर्वे भूते । अन्तः गुदभ्यन्तरं प्रविश्य गत्वा तत्र अन्तर्वेश्मनि । शशिनः खङ मौलौ शिरसि यस्य तथोतस्य हरस्व अङ्ग क्रोड़देशे स्थिताम् उपविष्टां तां पार्वतीं कलागाम् अलङ्करणचातुर्यविशेषाणां कामोपकरणविशेषाणां वा सु शोभनया सम्यद समुह उपाचरतां सेवितवत्यौ। अलञ्चक्रतुरित्यर्थः ॥ ३१ ॥

 व्यधरिति । बहिः बाह्यप्रदेशे वैतालिकाः स्तुतिपाठकाः। कर्तारः। पिनाकः पिनाकाभिधेयधनुः पाणौ हस्ते यस्य तथोक्तस्य हरस्य प्रमोदाय सन्तोषाय प्रमोदमुत्पादयितु-


  1. विलक्षता छ, विलक्षभावम् ।
  2. उमां सदोपाचरतां कलभाम्खसम्यदोषाचर्ता कलानाम्।
  3. दूरे स्त्रिताम्प्रस्थिताम्।
  4. चित्रितचारुवेशम् ।