पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
षष्ठः सर्गः ।


अत आहर्तुमिच्छामि पार्वतीमात्मजश्वने।
उत्पत्तये हविर्भातुर्यजमान इवारणिम् ॥ २८॥
तामश्रदर्षे युभिर्याचितव्यो (७)[१]हिमालयः ।
विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ २९ ॥
उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
तेन योजितसम्बन्धे वित्त मामप्यवञ्चितम् ॥३०॥

विद्युत्वान् मेघ इवारिविप्रकृतैः शत्रुपौडितैर्देवैः प्रसृतिं पुव्रीत्पादनं प्रति याचितः ॥ याचतेसैंडदित्वादप्रधाने कर्मणि तः ॥ २७ ॥

 अत इति । अतः सुरप्रार्थितत्वाद्धेतोरात्मजअने पुत्राय । पुत्रमुत्पादयितुमित्यर्थः । “क्रियार्थोपपदस्य -> इत्यादिना चतुर्थीं । पार्वतीं यजमानो यथा॥ “पूयजोः शानन्” इति शानन्प्रत्ययः ॥ हविर्भानेत्यत्तयेऽरणिमभिमन्यगदाचविशेषमिव ॥ “निमंश्यदारुणि त्वरणिर्दयोः’ इत्यमरः । भ्रातुं संग्रहीतुमिच्छामि ॥ २८ ॥

 तामिति । अस्मदर्थेऽश्वप्रयोजने निमित्ते सति सुग्राभिस्तां पार्वतीं हिमालयो हिमवान्याचितव्यः । याचेसैंडदित्वदप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्वह--- सःङ्डि सतपुरुषेनुष्ठिता: सटिता: च स्वधा यौनादयो विक्रिवायै चैकस्योत्पादनाय स कश्यन्ते न पर्याप्त वन्ति । न समर्था इत्यर्थः । अलमर्थयोगचतुथ ॥ २९ ॥

 न णई लौख्यात् स्त्रियमिच्छामि किन्तु देवोपकाराय । । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूत अथापरिणयेक कथमित्य न स एव मे अघासु बन्धोवबभ बाग् हसतानिल--

 द्वजिति । उक्तेन प्रांश्चन प्रसिन या स्थितिमता


  1. हिमाचलः।