पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
कुमारसम्भवे ।


तपः किलेदं तवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥ ६४ ॥
अथाह वर्णा विदितो महेश्वर
स्तदर्थिनौ त्वं पुनरेव वर्तस ।
अमङ्गलाध्यास(७)[१]तिं विचिन्त्य तं
तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ६५ ॥
अवस्तुनिर्बन्धपरे कथं नु ते ।
करोऽयमामुक्तविवाहकौतुकः ।

वायुक्तमित्यत्राह--इदं तपः तदवसेस्तस्योच्चै.पदस्यावाप्त प्राप्तेः साधनं किल । किलेत्यलोके ॥ अतितुच्छत्वादसाधक मेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्कच दुराशा मां न मुञ्चतीत्या शयेनाह-मनोरथानां कामानामगति: अविषयो न विद्यते। न हि स्वशतिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४॥

 अथेति । अथ वर्ण ब्रह्मचारी॥ “वर्णिनो ब्रह्मचारिण: इत्यमरः आह । उवाचेत्यर्थः । ‘प्राहेति भूतार्थे लट्प्रयोगे । श्रान्तिमूल: इत्याह वामनः = किमित्याहमहेश्वरो महादेवो विदितः। मया ज्ञायत इत्यर्थः । बुखार्थत्वाद्वर्तमाने स्वप्रत्ययः। तद्योगात् षष्ठी च । येन त्व' प्र'भग्नमनोरथा कर्तेति भावः। पुनरेव त्वं तमखरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तप्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्त वाइ-अमलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं तथो' तमीईश्वरं विचिस्य विचार्यं तव अनुवृतिम् अनुसरणं कर्तुं न , उडे। भानुमन्तु शक्तोमीत्यर्थः ॥ ६५ ॥

 अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्याः तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति।


  1. शतम् ।