तथा समलं दहता मनोभवं |
इतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा” इति लक्षशत् ॥ ४६ ॥
इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविर
चितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
रतिविलापो नाम चतुर्थः सर्गः ।
तथेति । पर्वतस्य अपत्य स्त्री पार्वती तथा तेन प्रकारशक्ष्याः समीप समहं पुरतः 1 *अव्ययं विभक्तिसमीपसश्रुञ्चि-" इत्यादिनाव्ययीभावः । मनोभवं मअणं दक्षता भस्मकुवेंता पिनाकिना ईखरण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोश सतौ हृदयेन मनख रूप्यं सौन्दर्भ नेनिन्द। धिनो रूपं यक्षरमनोहरणाय नालमिति गर्हितअतौत्यर्थः । युक्त चैतदित्याह-तथाहि । चारुता सौन्थं र्थेषु पतिष विषये सौभाग्य' प्रियवल्लभ्यं फलं यस्याः सा अधोला। सन्थ्स्व तदेव फलं यदा सौभाग्य लभ्यते । न वैदिफलं तदिति भावः । अस्मिन् सर्गे दृशख' हृतम्-“जतौ तु वंशस्लसुदीरितं. शरौ” इति सवणात् ॥ १ ॥
- ↑ प्रिये हि ।