पृष्ठम्:Kalidasa's Śakuntala.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv.०.23-] अभिज्ञानशकुन्तले [44 उण असंणिहिदा हिअएण । तेण हि भोदु एतिकेहिं कुसुमेहिं पओोअणं । 24॥ इति प्रस्थिते ॥ पुनर्नेपथ्ये । आाः । कथमतिथिं मां परिभवसि । विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितो ऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ १ ॥ ॥ उभे श्रुत्वा विषण्णे ॥ प्रियंवदा । हद्धी हद्धी । तं जेव संवुतं । कस्सिं पि पूआरिहे अवरद्धा 3सुण्णहिअ आ पिअसही। अनुसूया । । पुरो ऽवलोक्य ॥ सहेि। ण क्खु जस्सिं कस्सिं वा । एसो दुव्वासा सुलहकोवो महेसी। तधा अअं विरलपादुद्धाराए गदीए 6पडिणिउक्तो । प्रियंवदा । को अण्णो हुदबहादो दहिढुं पहवदि । ता गच्छ । पादेसुं पडिअ णि अत्तावेहि जाब से अहं षि अग्धोदअं उवकपेमि । 9 अनुसूया। तधा । । इति निष्कान्ता ॥ प्रियंवदा । । पदान्तरे स्खलितं रूपयन्ती ॥ अम्मो । आवेअक्खलिदाए पब्भटुं मे अग्गहत्थादो पुप्फभाअणं । ॥ नाठ्येन पुष्पावचयं विधत्ते ॥ 12प्रविश्य अनुसूया । सहेि । सरीरी विअ कोवो कस्स सो अणुणंथं गेण्हदि । किं चि उण साणुकम्पो केिदो । प्रियंवदा । एदं जेव तस्सिं बहुदरं । ता कधेहि । 15 अनुसूया। जदो णिअत्तिदु णेच्छदि तदो पादेसुं पणमिअ विण्णाविदो मए । भअवं । पढमभक्तिं अवेक्खिअ अज्ज तुह अविण्णादपहावपरमत्थस्स दुहिदाजणस्स भअवदा अअं अवराहो मरिसिदव्वो ति । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६४&oldid=83569" इत्यस्माद् प्रतिप्राप्तम्