पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया: : 3 o विषयाः दन्तनाडीनिदानविकित्साकथनम् १७|थनम् ... ... ... ... दन्तचिकेित्साकथनम् ... ... ... १८ एकविंशतिलूतानां नामसंख्याकथूक-ा. शिराच्छेदप्रकारकथनं छेदयोग्यायोग्य- पठनादिपरिहारप्रकारकथनं च ... . शिराकथनं व ... “ * १*| विषकीटोत्पतिनिदानचिकित्साकथनम् । सप्तोत्तरषातमर्मकथनं तेषां स्थानप्रमाण- व्यालदष्टनिदानचिकित्सासाध्यासाध्यलक्ष कृथनं छविषट्ककथनं च । सद्यःप्राणह्ररम- णकथनं च ••• ••• ... ••• ••। र्मकथनं विलम्बप्राणह्ररमर्मकथनं तत्संख्या- । शरीरस्य हस्तमुखादिपञ्चदशभागकथनं कालावधिकथनं च । वैगुण्यकरमर्मकथनं प्रतिभागगतप्रदेशेन नामसंख्याकथनं शरी' तेषां लक्षणादिकथनं च •.. ... ००० २” |जातसंप्रददानां समष्टयङ्ककथनं च .. पुनः सविषत्वे कारणकथनं शुनो ब्राह्म- 衍 ी नं i ; णादितिचतुष्टयतलक्षणकथ्नं च ! वदः 1े' ं; ष्टस्य वेगत्रयागमनकथनं तभेिदानचिकित्सा ":"", 叙 t } & प्रल्येकं नामसंख्याप्रमाणसंस्थानकथनं व ... . कथनमसाध्यलक्षणकथनं व ... ... २१ t , विस्तरेण मर्मस्थानतन्नामचिकित्साकथनं क्षरयोगप्रकारकथनमु. ५ : * शन्नकमैयोग्यायोग्यत्वादेकथन च, २२ अस्थूिमङ्गस्य कारणमेदकथनं संज्ञापूर्वक पुनश्च प्रकारात्तोरण मर्मस्थानतमामवि. तदािनत्सािसाध्याप्तष्यलक्षणकयन व श्लेिौकथनम् ... ... . ... ... २५| ठतगर्भीयः लक्षणकथनं ऋतगर्भस्य बहिः । पुनश्व बालादिपाकलानामुत्पतिहेतुकथनं र्निष्कासनच्छेदनादिप्रकारकथनं च ... ... प्रसङ्गात्पतादीनां स्थानकथनं च ... ... २४| हवनपूर्वकदन्तोद्धरणप्रकारकथनं दन्तानां पुनश्वामिदग्धस्य सेकलेपादिचिकेत्साक- भेदसंभवादिकथनं च ... ... ... समाप्तं वदं तृतीयं शल्यस्थानम् । अथ चतुर्थमुत्तरस्थानम्ं। विषया: अ{० विषया: ಕಧಿಧಿ शालियवमाषगोधूमादीनां गुणदोषकथनं गात्रलपानयोग्यायोग्यकालकथनं विविध- सेचनाशेरोम्रक्षणयोर्गुणकथनं दन्तनेत्राभ्यङ्गपीनीनां प्रमाणकथनं घृततैलमात्रार्कथनं च १|योर्गुणकथने च ... * ... विस्तरेण पृततैलादिपानद्युर्दुषट्कभेदेन . पुनश्च स्नेहस्य स्वसंमतनंवभेदकपूं योग्यायोग्यकालतत्कारणादिकथेनं प्रतिदिनं गाग्यदिसंमतभेदकथनं स्नेहपानस्य कालप्रे

  • भूततैलादिपानस्य जात्यवस्थादिभेदेन गुण

दॊषप्रमाणादिकथनं च । ... ...

  • .

चतुर्थमुत्तरस्थानम्ं। कारादिकथनं वसामजाविधादीनां गुणकथनमृतुषट्कभेदेन लेहपानप्रकारकथनं सद्यःस्नेविधिकथनं बस्तिगुणकथनं पत्रभङ्गबलातिषलवज्रश्चतैलबिंधकथनं त्रिवृतविधिकथनं ब्र। नवविधबस्तीनां दानप्रकारादिकथनम् སཾསཱ།