पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 गणितसारसङ्ग्रहः नवराशिक उद्देशकः । पञ्चाष्टक्रिव्यासदैर्थ्योदयाम्भो धत्ते वापी शालिनी वाहषट्कम् । सप्तव्यासा हस्ततः षष्टिदैर्ध्याः पासधो: किं नवाचश्व विद्वन् || ४३ || इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ त्रैराशिको नाम चतुर्थव्यवहारः. The following stanza is fountin Kand Bm addition to stanaa No. 48 द्वयष्टाशीतिव्या सदैर्थ्योन्नताम्भो धत्ते वापी शालिनी सार्धवाहो । हस्तादष्टायामका: षोडशोच्छ्रा: षट्कव्यासा: कि चतस्रा वद त्वम् ॥