पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. सप्ताष्टौ नवदशमापकान सपादान् दच्वा ना जिननिलये चकार पूजाम् । उन्मीलत्कुर वककुन्दजानिमल्ली- मालाभिर्गणक वदाशु तान् समस्य || ११७ ॥ भागभागानुबन्ध उद्देशकः । स्वत्र्यंश पादसंयुक्तं दलं पञ्चांशकोऽपि च । त्र्यंशस्त्वकीय पष्ठार्थसहितरी कित् ॥ ११८ ॥ त्र्यंशाद्यंशकसप्तमांशचरमै स्वैरान्वतादर्धतः पुष्पाण्यर्धतीयपनववीयुत सप्तमात् । गन्धं पञ्चमभागतोऽर्धचरणत्र्यंशांशकैमिश्रिताद्- धूपं चार्चायतुं नगे जिनवगनानेष्ट किं तद्युतौ ॥ ११९ ॥ स्वदलसहितं पादं स्वत्र्यंशकेन समन्वित द्विगुणनवनं स्वाष्टांशव्यंशका विमिश्रितम् | नवममपि च स्वाष्टांशाद्य पश्चिमसंयुतं निजदलयुतं त्र्यंशं संशोधय त्रितयात्प्रिय || १२० ॥ स्वदलसहितपादं सखपादं दशांशं निजदष्टं सवकत्र्यंशमर्धम् । चरणमपि संमेत स्वत्रिभागं समस्य प्रिय कथय समग्रप्रज्ञ भागानुबन्धे || १२१ ॥ अत्राग्राव्यक्तानयनसूत्रम्- लब्धात्कल्पितभागा रूपानीतानुबन्धफलभक्ताः । क्रमश: खण्डसमानास्तेऽज्ञातांशप्रमाणानि || १२२ ॥ 'B स्वचरण | द्यर्धान्तिमैः.