पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. गुणसङ्कलित व्यु कलितोदाहरणम् । द्वित्रिभागरहिताष्टमुखं द्वि- त्र्यंशको गुणचयोऽष्ट पदं भोः । मित्र रत्नगतिपञ्चपदानी- ष्टानि शेषमुखवित्तपदं किम् ॥ ५३ ॥ इति भिन्नव्युत्कालतं समाप्तम् || कलासवर्णषड्जातिः ॥ इतः परं कलासवर्णे पड्जातिमुदाहरिष्यामः- भागप्रभागावथ भागभागो भागानुबन्धः परिकीर्तितोऽतः । 1- भागापवाहस्सह भागमात्रा षड़जातयोऽमुत्र कलासवर्णे ॥ ५५ ॥ - 33 भागजांतिः । तत्र भागजातौ करणसूत्रं यथा सदृशहृतच्छेदहतौ मिथोंऽशहारौ समच्छिदावंशौ । लुप्तैकहरौ योज्यौ त्याज्यौ वा भागजातिविधौ ॥ ५५ ।। प्रकारान्तरेण समानच्छेदमुद्भावचितुमुत्तरसूत्रम्- छेदापवर्तकानां लब्धानां चाहतौ निरुद्धः स्यात् । हरतनिरुद्धगुणिते हारांशगुणे समो हारः ॥ ५६ ॥ 1 K and M add after this इति सारसङ्ग्रहे महावीराचार्यस्य कृतौ द्वितीयच्या. हारस्सामप्त:. This, however, seems to be a mistake, 3 This and the stanza following are not found in M. 5