पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रम् कलासवणव्यवहारः. इष्टघनघनाद्युत्तरगच्छा नयनमूत्रम्- इष्टचतुर्थः प्रभवः प्रभवात्प्रचयो भवेद्दिसङ्गणितः । प्रचयश्चतुरभ्यस्तो गच्छस्तेषां युतिबृन्दम् ।। २७ ॥ अत्रोद्देशकः । - द्विमुखैकच्या अंशास्त्रिप्रभवैकोत्तरा हरा उभये । पञ्चपदा वद तेषां घनधनमुखचयपदानि सखे || 'दृष्टधनाद्युत्तरतो द्विगुणत्रिगुणद्विभागत्रिभागादीष्टवनाद्युत्तरानयन दृष्टविभक्तेष्टधनं द्विष्ठं तत्प्रचयताडितं प्रचयः । तत्प्रभवगुणं प्रभवो गुणभागस्येष्टवित्तस्य ॥ २९ ॥ अत्रोद्देशकः । प्रभवस्पर्धो रूपं प्रचयः पञ्चाष्टमस्समानपदम् । इच्छाधनमपि तावत्कथय सरखे कौ मुखप्रचयौ ॥ ३० ॥ प्रचयादादिहिगुणस्त्रयोदशाष्टादशं पदं स्वेष्टम् । वित्तं तु सप्तषष्टिः षड्यनभक्ता वदादियौ ॥ ३१ ॥ 1 ' मुखमेकं द्वित्र्यंशः प्रचयो गच्छरसमश्चतुर्नवमः | घनमिष्टं द्वाविंशतिरेकाशीत्या वदादियौ ॥ ३२ ॥ 29 गच्छानयनसूत्रम् द्विगुण चयगुणित वित्तादुत्तरदलमुखावशेषकृतिसहितात् । मूलं प्रचयार्धयुतं प्रभवोनं चयहृतं गच्छः ॥ ३३ ॥ =M प्रचयेन. 1M गुणभागायुत्तरानयनसूत्रम् । 1 गुणभागाद्युत्तरच्छाया:.

  • This stanza takes the place of stanza No. 31 m M and is omitted in B
  • Instead of the following two stanzas M reads अष्टोत्तरगुणराशीत्यादिना इष्ट..

धनगच्छ आने॑तव्यः and repeats stanza No. 70 given under परिकर्मव्यवहार.