पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 गणितसारसङ्ग्रहः तत्पञ्चकशतं प्रोकं मागं मानवेदिभिः । वर्तमाननर(ण(भङ्गुलमात्म.मुलं भवेत् ॥ २८ ॥ व्यवहारप्रमाणे राजान्ने लौकिके विदुः । आत्माङ्गुलमिति वादिः उजलैः ॥ २९ ॥ पादद्वयं वितस्तिस्त्यात हस्तो ह्रिसङ्गुणः । दण्डो हस्तदुषेण कौशलसिकम् ॥ ३० ॥ योजनं चतुरः कोशान्यातुः क्षेतिपक्षणाः । वक्ष्यतेऽतः परं काउपरिभाषा यथाक्रमः ॥ ३१ ॥ अथ कालपरिभाषा | अणुरण्वन्तर काले व्यक्ति भावति । स कालस्तमयोऽसङ्ख्यैस्तपैर वलिर्भयेत् ॥ ३२ ॥ सङ्ख्यातावलिण्यासः स्तोकस्तूच्वातसतकः । स्तोकास्तप्त लवशेषां साधीष्टात्रिंशता घटी |॥ ३३ ॥ घटी मुहूऽत्र गुहूर्तेशिता दिनम् । पञ्चन्नौस्त्रदिनैः पक्षः पक्षौ हौ मास इष्यते ॥ ३४ ॥ ऋतुर्मासद्वयेन स्यात्रिभिस्तैरयनं मतम् । तद्द्यं वत्सरो वक्ष्ये धान्यगानमतः परम् ॥ ३५ ॥ अथ धान्यपरिभाषा । विद्धि षोडशिकास्तत्र चतस्त्र: कुडहों भवेत् । कुडहां श्चतुरः प्रस्थश्चतुः प्रस्थानथाढकम् ॥ ३६ ॥ चतुर्भिराटकै द्रोणो मानी द्रोणेचतुर्गुणैः । खारी मानीचतुषेण खार्यः पञ्च प्रवर्तिका ॥ ३७ ॥ M ऽन्ये. o Kand B वो. 3 K वां.