पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 गणितसारसङ्ग्रहः प्रथमादध्यर्धगुणात् त्रिगुणादृपोत्तराद्विभाज्यन्ते । साष्टा सप्ततिरैभिश्चतुर्भिराप्तांशकान् ब्रूहि ॥ ९९ ॥ प्रथमादभ्यर्धगुणाः पवार्धगुणोत्तराणि रूपाणि । पञ्चानां पञ्चाशत्सैंका चरणत्रयाभ्यचिका || १००३ || प्रथमात्पञ्चार्धगुणाश्चतुर्गुणांत्तरविहीनभागेन । भक्तं नरैश्चतुर्भिः पञ्चदशोनं शतचतुष्कम् ॥ १०१३ ॥ समधनाघनयनतज्येष्ठधनसङ्ख्यान वनसूत्रम्--- ज्येष्ठधनं सैकं स्यात् स्वविक्रयेऽन्त्यार्वगुणम पैकं तत् । क्रयणे ज्येष्ठानयनं समानयेत् करणविपरीतात् || १०२३ ॥ अत्रोद्देशकः । द्वावष्टौ षट्रिशन्मूलं नॄणां षडेव चरमार्घः । एकार्घेण क्रीत्वा विक्रीय च समधना जाताः ॥ १०३३ ॥ सार्धैकमर्धमर्धद्वयं च सगृह्य ते त्रयः पुरुषाः । कथविक्रयौ च कृत्वा षड्डिः पश्राधीत्समधना जाताः ॥ १०४३ ॥ चत्वारिंशत् सैका समधनसङ्ख्या षडेव चरमार्घः । आचदव गणक शीघ्रं ज्येष्ठधनं किं च कानि मूलानि ॥ १०५३ ॥ समधनसङ्ख्या पञ्चत्रिंशद्भवन्ति यत्र दीनाराः | चत्वारश्वरमार्थो ज्येष्ठधनं किं च गणक कथय त्वम् ॥ १०४३ ॥ चरमार्घभिन्नजातौ समधनाघनयनसूत्रम्- तुझ्यापच्छेदधनान्त्यार्घाभ्यां विक्रयक्रया प्राग्वत् । छेदच्छेदकृतिघ्नावनुपातात् समधनानि भिन्नेऽन्त्या ॥ १०७३ ॥