पृष्ठम्:Gandhi charitam sanskrit book.pdf/2

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । साधूनामुपकर्तुं लक्मीं द्रष्टुं विहायसा गन्तुम् । (श्रीबाणभट्टः) तथ्यं मार्गतां हेयोपादेये विविदिघूणां सन्मार्गमाचिचरिघूणां जनानां शास्रश्रवणं न तथोपकारकं यथा भुवनभावुकाय जनिजुषां भव्यानामलोकसामान्यगुणानां महात्मनां चरितामृतरसास्वाद इत्यविसंवादी वादः । निस्.र्गत एव च देहभृत एवंविधानां नरर्षभाणां चरितश्रवणकुतुकिनः । श्रस्यैव हेतोः प्रतिभातसकलपदार्था: प्राचतसादयः पुराणा मुनयः, प्रथितयशसः कालिदासप्रमुखा: कवयितारश्च पावनानि रामादीनां चरितानि निबबन्धुः । इदानीमस्मिन्सर्वस्मिन्भूवलये नृणां श्रेष्ठ इति मतस्य कोटिशो जनानां वन्द्यस्य परोपकरणीकृतकायस्य सविग्रहस्यव धर्मस्य महामहिस्रः श्रीगान्धिनश्चरितस्य गीर्वाणवाराया निबन्धने नोत्तिष्ठन्ते सूरय इति, मृतक्ल्पा विबुधभारतीति केषाञ्चिदुक्लिश्चरितार्थतां मा गमदिति च, विशुद्धा ऽतुण्णा चात्रभवतो विचारसरणिश्चरितोरकर्षश्च सर्वस्य संस्कृतज्ञस्य विदितौ स्यातामिति चाह्मात्मानमपर्यन्तमपि मन्यभानोऽत्र कर्मणि प्रावृतम् । यदीदं प्रागल्भ्यमिदं मे मृष्यताम् । श्रहमत्र सन्दर्भ प्रसादो मधुरिमा च स्यातामित्यादृषि । महात्मनो भाषितानि भाषान्तरनिबन्धाश्चेह तथा संस्कृतेन परिवत्र्य विन्यस्ता यथा सत्यपि संभवत्साम्य भाषान्तरपरिवृत्तिरियमिति बुद्धिरव नोदियात् । इदमेवं विपरीतं वेति दोषज्ञा विमृशन्तु । < सदसद्विवेचनचणा विविधविद्याकृतावगाहा: परिण्डतप्रवरा इर्म प्रबन्धं गुणदोषतः परिच्छिन्दन्तु मां चानुगृह्णन्,िवति प्रार्थयते लवपुरे विदुषां वशे वदः १६५० मिते वत्सरे मार्गे रुदेवश् 谕日 सितसप्तम्यां गुरुवासरे * चा शास्त्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Gandhi_charitam_sanskrit_book.pdf/2&oldid=72631" इत्यस्माद् प्रतिप्राप्तम्