पृष्ठम्:Gandhi charitam sanskrit book.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ श्रीगान्धिचरिते जानां पद्यमपुष्यन् | शासितॄंश्च बलवदनिन्दन् | तेषां मध्ये बहवोऽमन्यन्ताऽसहायायां जातावित्थं बलात्कृतय श्राङ्गलानां मुखं शासनं च कलङ्कयन्तीति | श्रतस्तैः श्रीहोक्सनाधिष्ठिता समितिरेका व्यरचि | भरतवर्षीयारामानुकूल्यं सम्पादयितुमेतय समित्या प्रशस्यः प्रयत्नोऽकारि |

   षट्वप्टयुत्तरनवशतोत्तरसहस्रतमे संवत्सरे नेटाल्, ट्रांस्वाल्, प्रचार्परिग्रामः केपोपनिवेशः, श्रोरेञ्जस्वायत्तराष्ट्रम् इत्यादयश्चत्वार उपनिवेशाः संघटस्य दक्षिराप्रीकासंयुक्तराज्यम् इति व्यपदेशं प्रापिताः | प्रिटोरिया इत्यत्रास्य राज्यस्य विचारविभागः प्रतिष्ठापितोऽभूत् | तदानीं साम्राज्याधिकृता एतन्नूतनराज्याधिकृतेभ्य इमं परामर्शे समदिशन्नामलेखनविधानं निराक्रियताम् | जातिविशेषाश्रायिरायो यन्त्रणा श्रपनीयन्ताम् | भरतदेशीयेषु सद्व्यवह्लियताम् | श्राङ्गलसमाजस्यार्थजातं साधयितुं येऽलं स्युस्तेषां प्रतिवर्षंं भरतवर्षादागन्तुकानां संख्या च नियम्यताम् | एवमधिवेलं स्थितेषु नगरेषु वसतो जनान् निर्वास्य योऽनुनयो भविता सोऽस्माभिर्नानुमंस्यते | तद्वास्तव्यानबाधित्वा जातेर्वर्गस्य च भेदमपाकृत्या-

१ क्रियाग्रहरामपि कर्तव्यमिति सम्प्रदानत्वाच्चतुर्थी | २ प्रत्याख्यायताम् | प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः---इत्यमरः | ३ वेलायामित्यर्थः | विभक्त्यर्थेऽव्ययीभावः | वसेस्तव्यत्कर्तरि रिच्च इति कर्तरि तव्यत्प्रत्ययो रिच्च | वसतीति वास्तव्यः |