पृष्ठम्:Gandhi charitam sanskrit book.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः | ४१ श्रधिष्ठात्रादिष्टः स्वयमकार्षीत् | तत्र कारायां निवसन्महात्मा फिनिक्सतो विध्युद्वार्तामध्यगमत् | यया स इदमबोधि‌----

      मम धर्मदारा इदानीमासन्नमरणाः | श्रुतो मया तत्राह्नाय गन्तव्यमिति | त्वं धनदरादडं दत्त्वा जिगमिषसि न वेति काराधिष्ठात्रानुयुक्तौ महात्मा दमस्य दानं तु नितान्तमसंभवि | श्रौरसैः संनिकृप्टैर्बन्धुभिश्च वियोगोऽन्तर्भवतीति न्यगादीत् | एवमवस्थिते स प्रियान् दारानुद्दिश्य पत्रलेखनमयाचीत् | गौर्जर्या भाषया पत्रार्थ उपनिबन्धनीय इत्युक्ते सति तदपि न प्राहिरोत् |
    काराया मुक्तो महात्मा स्वपद्यान् संग्रहीतुमाङ्गलदेशमगमत् | तत्र दक्षिराप्रीकास्थानां भरतवर्षीयारां श्रङ्गलदेशगमनम् व्यसनौघमप्रथयत् | शासकानां बलात्कारांश्चाबोधयत् | महात्मनो वर्गनया प्रयुक्ता श्राङ्गला भरतभूमि‌-

रन्ति | एतदर्था शालेह विट्शररामुत्कम् | शश्छोटि इति च्छत्वस्य विकल्पितत्वादत्र तदभावः | १ धर्मस्य दाराः = धर्मदाराः | तादर्थ्ये षष्टीसमासः | श्रश्वघास इतिवत् | धर्माचररार्थ दारा इत्यर्थः | श्रथ पुंभूम्री दाराः इत्यमरात्पुंदि बहुत्व एवास्य प्रयोगः | २ उरसोऽराच इत्यरा | उरसा निर्मित श्रौरसः | ३ हिनुमीना इति रात्वम् | ४ व्यसनं दुःखम् | व्यसनं विपदि भ्रंशे कामजकोपजे--इत्यमरः |