पृष्ठम्:Gandhi charitam sanskrit book.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय: परिच्छेद:

     शासितार इमं प्रजानामुद्योगं दु:खसहनशक्तिंं च समीदय परं विस्मयमापन्  | मासात्रयं यावत्त 
   इदं विधानं न्यवर्तयन् | चेन्रल् स्मद्स् इतिनामा कश्चित्प्रख्यातोSधिकारी महीत्मानं 
   संगत्येदमवोचत्‌ - यदि भरतवर्षीया: स्वेच्छयौव राजकीयेषु कार्यालयेषु संनिधाय स्वं नाम 
   लेखयेयुस्नर्हि तत्कालं विधानमिदं निराकरिग्यत इति | सरलचेता महात्मा तदुत्कौ व्यश्वसीत् | 
   तथाचरगे च स्वदेशीयान् र्पैरयत् | सर्वप्रथमं स्वं नाम लेखयितुं महात्मा 
   राजकीयकार्यालयमयासीत् | 
      कसश्चदुद्यांनाभिजनो Sसहनो मुहम्मदीयस्तदार्नी सत्या- 
             ग्रहव्रतमनुपालयर् राजभयादेव महात्मे-
    महात्मन 
             दमाचिचरिषुरिति मन्यमानरित्रर्चतुरै: सहा- 
    स्नाडना 
             यैरागत्य महात्मानं वलवदताडयत् | एवं प्रह्हत: स नि:संक्षोहSभुत , पथि च 
    नि:सहं विपर्यस्त:| तस्मिन्काले मुखान्मूर्धष्चाश्य्याश्र्क् प्रावहत् | पथा संचरमारएभ्यां  
    द्वाध्यामाग्ङलाभ्यामनुकोशबुध्द चावेक्षित: | संनिक्रुस्टं चे - चे - डोक् 
    इत्याख्यस्य ख्रि स्तप्रचारकस्य गुहं नीतष्च | डोक्महाशयस्य धर्म- 
    १ चेन्रला इति सेनानीवचन ग्ङ्लभाषाविन्यास: | 
    २ सम्प्रति लोकेSफगानिस्तान् इति प्रसिध्दस्य जनपदस्योद्यानमिति पुरातनं नामेति ऐतिह्हाविद:| 
    ३ त्रयो वा चत्वारो वा त्रचतुरा: | त्र्युपाभ्यां चतुरोSजिष्ययत इति डजोSपवादोSच् | 
    ४ समस्तुनीयायुक्कात् इति तङ् |