पृष्ठम्:EkagniKandam.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०-७०-७--------------------* -


{ प्रथमप्रपाठके अष्टादशः खण्डः, .


७--

Anasuya Ram (सम्भाषणम्) ११:३६, ७ दिसम्बर २०१६ (UTC) - -


77 प्रातरन्नेि चतुर्दोमां खन्नाभ्युद्सौ सूर्यो द्वादशाद्वा

दृशानि रूपाणि, तानि च ब्रह्म ब्राह्मणः शंसति तस्य क थमनर्थशङ्केति । उतशब्दः सम्यगर्थे, अनेकार्थत्वान्निपातानाम् । एवमेतद्वधूवाससः परिदानं चतुथ्र्यन्त कर्तव्यं, तथा च विवाह न्ते आश्वलायनः “ सूर्याविदे वधूवस्त्रं दद्यात्' ?इति । अन्ये तु यक्ष्मगृहीतायाः वासः एतद्वैषज्यविद् देयमुपदिश्यते इत्याहुः । सूयाशब्देनापि त एव मन्त्रा उच्यन्ते । इति श्रीहरदत्तमिश्रविरचिते एकाधिकाण्डमन्त्रव्याख्याने

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८९&oldid=94008" इत्यस्माद् प्रतिप्राप्तम्