पृष्ठम्:EkagniKandam.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

००००००००००००००००-५०-------


Anasuya Ram (सम्भाषणम्)*~~

                                • ~*
  • ~*~~
  • ~*~~

हे पुत्रकामे ! ।।

  1. तनू ऋत्विये, तनै ऋत्विये.

~~ ~ ~*~ तर्पतो विर्भूतम् । इह प्रजामिह रयि रराणः प्र जयस्व प्रजयां पुत्रकाम । अर्पश्यं त्वा मनसा ' ब्रा. १-२-१. जातं तपसः भिक्षाचर्यादेरथ्यनाङ्गभूतात् धिभूतं विभूतिमत्वेन नि प्पन्ने विभूतिः श्रीः 'ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सताम्' ' इति । इह प्रजां इह मम च गृह रयिं धनं रराणः ददत् प्रजया प्रजायस्व हे पुत्रकाम! यत्प्रजाया जन्म तज्जनयितुरव जन्म । श्रूयते हि * प्रजामनुप्रजायसे । तदु ते मत्र्यामृतम्' इति । वरो वधूमीक्षतेत-अपश्यं त्वेति ॥ अपश्यं त्वा त्वां अहं मनसा पश्यापि दीध्यानां दीप्यमानां ध्यायन्तीं वा स्वायां तनू स्वस्यां तन्वम् । सप्तम्याः पूर्वसवर्णदीचैः । तत्र 'ईदूतै च सप्तम्यर्थे ? इति प्रगृह्यसंज्ञायां सृत्यामपि छान्दस उकारस्सानुनासिकः । वट्ट चास्तु शुद्धमेवाधीयते । इहापि केचिदूकारात्परमनुस्वारमधीयत । उकारान्तस्तु शुद्धः । ऋत्विये ऋतुकाले भवो गर्भः ऋत्वियः द्वितगेिकवचनस्य शआदेशः । नाथमानां प्रार्थयमानां स्वे शरीरे मतो गर्भ प्रार्थयमानामित्यर्थः । उपेत्ययमनुशब्दस्यार्थे द्रष्टयः । मां उचा उच्चं सम्भोगकाले उपरि सन्तं युधतिः यौवनावस्थां

  • ~*~*~*~*~*************************~.,• • •

1

  • त्रा. १-५-५.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६३&oldid=93982" इत्यस्माद् प्रतिप्राप्तम्