पृष्ठम्:EkagniKandam.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

---५७-५८- ९.५ /**५.७०-७०-७५-५०-५०------ ~ Anasuya Ram (सम्भाषणम्) ~ ~ ~ ~ ~~ ~ ७-८-७-०-७-०९.७५

- *** ------ -५७७.७५ १] .७५०.७५-५. नायुषं ब्रूते कुल्पन्थावहन्तिका । दीधयुरंस्तु मे ) याँ वहतुना सह । पुनः तिभ्यो जायां दा अंग्रे ७० (१ अश्मानमास्थापयति-आतिष्ठति । हे वधु ! इमश्मान मातिष्ठ, आतिष्ठन्ती च त्वं यथाऽयं अझमा स्थिरः तद्वत् स्थिरा भञ् पृष्टन्तः पृतनाकामा योडुकामान् अभितिष्ठ अभि व, अभिहुत्य च सहस्व अभिभव पृतलायतः तानव पृतन्यतः । लाजहीमः-इयं नारीति ॥ इयं नारी उपबूते उपच्छ न्दयन्ती ते कुल्पानि लाजान् आवपन्तिका आवपन्ती । किमुपबूते ? दीर्धायुस्तु मे मम पातिः । केोऽर्थः? जीवातु शरदशशतं शतं संवत्सरान् जीव्यादिति । प्रदक्षिणमन्त्राः-तुभ्यमग्र इति । हे अग्रे ! तुभ्यमग्रे अा दिकाले. सूयं वहतुना सह पर्यवहन दत्तवन्तः । सूर्वा नाम सवितुर्बुहिता विवाहस्य अधिष्ठात्री देवता । वहतुरिति पितृकु ललब्धस्य स्त्रीधनस्य नाम । पुनश्शब्दोऽद्यशब्दार्थ । अद्य तु पतिभ्यः अस्मदभ्यिः जायां दाः देहि प्रजया सह ।। पुनरिति । एष एवार्थः पुनः । बीमाशिरात ददातु आयुषा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३७&oldid=93957" इत्यस्माद् प्रतिप्राप्तम्