पृष्ठम्:EkagniKandam.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

**************************--------------------

द्वितीयप्रपाठके एकविंशः खण्डः, रंस्तहस्रधारममुष्मिन्लोके स्वाहा ।। २० ।। Anasuya Ram (सम्भाषणम्) १२:२६, ७ दिसम्बर २०१६ (UTC)_____________________________________________________ उक्थ्यंश्चास्यतिरात्रश्च सास्कोश्छन्दसा सह।

  • सद्यस्क्रीनाम.

189 हे पितरः! यूयं उपजीवाथ उपजीवत सहस्रधारममुष्मिन् लोके परलोके ।। ज्ञात श्रीहरदत्तविरचिते एकाश्मिकाण्डव्याख्याने द्वितीयप्रभे विंशः खण्डः __________ 'पिष्टान्नमुत्तरया जुहोति-उक्थ्यश्चेति । हे एकाष्टके ! त्वमव उक्थ्यश्चासि अतिरात्रश्च साद्यस्क्रीः साद्यस्क्रोनाम * ऋतुः, तस्य छान्दस ईकारः । छन्दसा सह, छन्दश्शब्दैकदेशे न छन्दोमा उच्यन्ते । अपूपानां घृतस्य च आहुतिर्यस्या तस्या आमन्त्रणम् । हे अपूपधृताहुते! नमस्ते अस्तु मांस पिप्पले ! स्वादु फलं पिप्पलं “तयोरन्यः पिप्पलं स्वाद्वातेि'+ इति दर्शनात् । मांसमेव पिप्पलं यस्याः तस्या आमन्त्रणं हे मांसपिप्पले ! ।।

  • ‘आज्याहुतीरुत्तराः-भूः पृथिवीति । भूरादिव्याहृतयः

उच्चारणमात्रेणोपकारकाः, न पदान्तरैः संहत्यार्थमभिदधति । पृ मुण्ड. २-३-१.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०१&oldid=94121" इत्यस्माद् प्रतिप्राप्तम्