पृष्ठम्:EkagniKandam.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके चतुर्दशः खण्डः. _______________________________________________________________________________________५-७-७ 149 -- Anasuya Ram (सम्भाषणम्)

  • अयमनुवाकः (७८-८१) पत्रेषु लिखितः

"भूपां त्वौर्षधीना रसै ग्रार्शयामि शिवास्त आ घ ओषधयस्सन्त्वन्मीवास्त आप ओषधयस्स न्त्वसौ । "भुवोऽषा५ "सुर्वरपां "भूभुवस्लुवैपां त्वौषधीना रसं प्राशयामि शिवास्त आप ओ षधयस्सन्त्वनीवास्त आप ओषधयस्सन्त्वसौ । उष्णेनं वायवुदकेनेत्येषः ॥ १४ ॥ एषा चत्वारि च ।। १४ ।। ~*~*~=

        • अन्नप्राशनमन्त्राः-भूरपामिति । व्याहृतयः उच्चारणमा

त्रेणोपकारकाः । अपामोषधीनां च रसं त्वा त्वां प्राशयामे ता आप ओषधयश्च ते शिवास्सन्तु । अनर्मीवाः अरोगा आरोग्यहेतवश्च ते सन्तु असौ यज्ञशर्मन् ! । उत्तरेषु व्याहृतिमात्रं भिद्यते । अन्यत्समानम् । "उष्णेन चायाविति ॥ एषोऽनुवाको गतः * ॥ इति श्रीहरदत्तविरचिते एकाग्किाण्डव्याख्याने द्वितीयप्रश्न चतुर्दशः खण्डः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६१&oldid=94080" इत्यस्माद् प्रतिप्राप्तम्