पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
कर्पूरचरितभाणः


अस्यांशुपूरः कथमन्यथाऽसौ
 ज्चालाचलीडम्वरमातनोति ॥ १२ ॥

 ततोऽहं तदन्तिक एवानाकर्णितकेन स्थितः स्वयमेव तया विलुसव्रीडमुत्थायावर्जितोऽस्मि।

अन्पोन्यं करताडनेन हसतु स्वच्छ्क़्न्दमालीजन-
 स्त्पक्त्ता मानकथा कृताऽञ्जलिरसावङ्गीकृतं लाघवम् ।
आगःशल्यपरम्परा: सुभग याक्ष्चित्ते मम त्वत्कृताः
 सर्वास्ताः शशिविम्वचुम्वकशिलालोकेन दूरीकृताः ॥ १३ ॥

(नेपथ्यामिमुखमवलोक्य साशङ्कमाकाशे)

 किं पुनर्विहसितमुखः प्रियवयस्यः ? । न खलु मामुपहसति भवान् । किमात्य ? । जइ एरिसो कअत्थीकअकुसुमशरो परोप्परमणुराअवन्धो, ता कीस तुम तिस्सा दूदीभविअ गहिदपाहुडो पडिभुअंगं मंजीरअमणुसंधिदुं गदोसि त्ति हासेण फुटिदोम्हि[१] । वयस्य एवं मा हास्यो वैदेशिकः । कार्याचार्यकथासु किन्न श्रुतं त्वया----

गर्वोर्मिभिरहार्याणां कार्यकौशलशालिनाम् ।
न्यक्कारोऽपि शुभोदर्क्कः स्पृहणीयः क्कचिद्भवेत् ॥ १४ ॥

 तत्त्वां फलसम्पत्तिरेवाराधयिष्यति । ( आकाशे कर्णे दत्वा ) किमात्य ? । सुद्दु खु मे कोऊहल्लं, ता कघेसु मे वित्थरेण णिअदुअत्तणं[२] ।आकर्णयतु मे वयस्यः। गतोऽहं मनोद्याने पानगोष्टीगतस्य मञ्जीरकस्य पार्क्ष्वम् । ( इति हास नाटयित्वा) एवमाह भवान् । किं उण आरंभ एव हासेण चिलठदि भवं[३]

 वयस्य ! तदेपचेष्टानुस्मरणेन हासपर्याकुलोऽस्मि । किमात्य ? । ता मह पुरदो तं प्येव पअडे[४]सु।

 किंन कथयामि वयस्याय ? ।

वक्रो जूट: खल इव सदा कर्णदेशावलग्नः
 क्षीणः कूर्चो भट इव मुहुर्लब्धलोहमसङ्गः।


  1. यदि एतादृशः कृतार्थीकृतकुमुमशरः परस्परमनुरागन्धः तत्किं तस्या दूतीमय गृहीतमामृतः प्रतिमुजङ्गं मञ्जीरकमनुसन्धितुं गवोऽसीति हासेन स्फुटितोऽस्मि ।
  2. सुष्छु सलु मे कौतूहलं तत्कथय मे विस्तरेण निजदूतत्वम् ।
  3. किं पुन आरम्भ एव हासेन विलुण्ठति भवान् ।
  4. तन्मम पुरतः तमेव प्रकटथ ।