पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। तृतीयोऽङ्कः • ४५ मवलोकव] इमामुयतमां वेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससाखीवना तत्र भवती गमयति भवतु तत्रैव गच्छामि [परिक्रम्यावलो का च] अनया बालपादपवीथ्या सुतनुचिरगतेति तर्कयामि । कुतः संमीलति न तावद्वन्धनकोषास्तयावचितपुष्या । क्षीरस्रिग्धाश्चामी दृश्यन्ते किशलयच्छेदाः ॥ [स्पर्श रुपयिवा] श्री प्रवातसुभगोऽयमुद्देशः शक्योऽरविन्दसुरभिः कैषावाही मालिनीतरङ्गाणां । श्रङ्गरनङ्गतन्निर्निर्दयमालिङ्गितुं पत्रन । . : [विलोक्य] छन्त अस्मिन्नेव वेतसलतामण्डपे भवितव्यं शकुन्तलया तथा श्रभ्युन्नता पुरस्तादवगाठा जघनगौरवात् पश्चात् । द्वारेऽस्य षाणुटुसिकते पट्पंक्तिर्दश्यतेऽभिनवा । यावद्विटपान्तरेणावलोकयामि [क्या कृवासऋषीं श्रये लब्धं नेत्रनिर्वाएं रुषा मनोरथप्रिया म कुसुमास्तरणाशिलापट्टमधिशयाना सखीभ्यामुषा स्यते भवतु शृणोनि तावदासां विश्रम्भकथितानि [विलोकयन् स्थित ] - - । ततः प्रविशति सखीभ्यां शकुन्तला। सम्यौ ॥ [उपवीत्र्य] (१) हल्ला सङउसले अबि सुहाश्रदि देणालि (१) सखि शकुन्तले अपि सुखायते तेनलिनीपत्रवातः । Dotest,Google