- शकुन्तला। तृतीयोऽङ्कः • ४५
मवलोकव] इमामुयतमां वेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु
ससाखीवना तत्र भवती गमयति भवतु तत्रैव गच्छामि [परिक्रम्यावलो
का च] अनया बालपादपवीथ्या सुतनुचिरगतेति तर्कयामि । कुतः
संमीलति न तावद्वन्धनकोषास्तयावचितपुष्या ।
क्षीरस्रिग्धाश्चामी दृश्यन्ते किशलयच्छेदाः ॥
[स्पर्श रुपयिवा] श्री प्रवातसुभगोऽयमुद्देशः
शक्योऽरविन्दसुरभिः कैषावाही मालिनीतरङ्गाणां ।
श्रङ्गरनङ्गतन्निर्निर्दयमालिङ्गितुं पत्रन । . :
[विलोक्य] छन्त अस्मिन्नेव वेतसलतामण्डपे भवितव्यं शकुन्तलया
तथा श्रभ्युन्नता पुरस्तादवगाठा जघनगौरवात् पश्चात् ।
द्वारेऽस्य षाणुटुसिकते पट्पंक्तिर्दश्यतेऽभिनवा ।
यावद्विटपान्तरेणावलोकयामि [क्या कृवासऋषीं श्रये लब्धं नेत्रनिर्वाएं
रुषा मनोरथप्रिया म कुसुमास्तरणाशिलापट्टमधिशयाना सखीभ्यामुषा
स्यते भवतु शृणोनि तावदासां विश्रम्भकथितानि
[विलोकयन् स्थित ]
-
-
। ततः प्रविशति सखीभ्यां शकुन्तला।
सम्यौ ॥ [उपवीत्र्य] (१) हल्ला सङउसले अबि सुहाश्रदि देणालि
(१) सखि शकुन्तले अपि सुखायते तेनलिनीपत्रवातः ।
Dotest,Google
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
