पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। द्वितीयो७ङ्क • त्रिग्ध वीक्षितमन्यतो पि नयने यत् प्रेरयन्त्यां तयां यातं यचं नितम्बयोर्गुरुतधा मन्दं विस्तासादिवं मा गा इत्युपरुडया यदपि तत् सातूयमुक्ता सखी तत् सव्व कित्न मत्परायणामको कामः स्वतां पश्यति ॥ विदूषकः ॥ [तथा स्थित छ्व] (१) भो रात्रं एा मे कृत्यों पसरर्देि राजां । विलोक्यं सस्मितं ] कुतोऽयं गात्रोपघातः । विद्वषकः कुतोत् िसत्रं जेवं किं भम्रि अच्छुका ॥ (२) कधं रणं पुच्छति राज्ञा ॥ न खल्ववगच्छामि भित्रार्थतया अभिधीयतां विद्वषकः । (३) वेदसो खुञ्जस्स लीलं विडम्बेदि तं किं ब्रत्त णोणुभवणा अधवा एाईवेगस्त । राज्ञा ॥ नदींवेगास्तत्र कारणं । विद्वषकः ॥ (8) ममबि भवं । . राज्ञा ॥ कथमिव । विद्वषकः ॥ (५) जुत्तं एाम एवं ते तर रञ्जकब्जाई उक्तित्र ता (१) भों राजन् न मे हस्तः प्रसरति वान्नात्रकन ज्ञाप्यसे । () क धं कुत इति स्वयमेष्वास्थीनि भंका श्रयुकारी पृक्षति । (३) यत्वेतसः कुष्ठस्य लीला विडम्बयति तत् किंमात्मनोऽनुर्भवेनॉथवा नदींवेगस्य । (४)ममापि भवान्।'(६)युतं नामैवं यंत्वया राब्यकार्याणि उक्तिवातों Digitized by