पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र") श्री दुर्गायै नम: #ः

  1. अथ श्री कालिदासविरचितमभिज्ञानशकुन्तलं नाम नाटकं

॥प्रविश्य ब्राह्मणो नान्दीमाशंसते।। या सृष्टिः स्रष्टुराग्या वरुति विधिड़तं या हविर्या च कृोत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्यविधं यामाङः सर्ववीतप्रकृतिरिति यया प्राणिनः प्राणावन्तः प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः । [इति नान्यन्तेनिष्क्रान्तः] । ततः प्रविशति सूत्रधारः। सूत्रधारः ॥ श्रलमतिविस्तरेरणा [नेपथ्याभिमुखमवलोकय] श्राण्यें यदि नेपथ्यविधानमध्यवसितं तदिहागम्यतां । प्रविशति नठी ।। नटी ॥ (१) श्रञ्जउत्त इत्र न् िश्राप्तबेडु अब्जी को णिाम्रोश्रो प्राकृतः संस्कृते निचूपितः ॥ (१) श्रार्यपुत्र इतोस्मि श्राज्ञापयतु श्रार्यः को नियोगो ऽनुष्ठीयतां इति Digitized by Google