निषिध्यते भवावलोकयामि.[शब्दानुसारेणावलोकय सविस्मयं] कथ
श्रद्ययात्तस्तन्न मातुरामद्दाक४टकशर ।
विलम्बिनं सिंहशिशु करणारुत्य कर्षति ॥
। ततः प्रविशति यथा निर्दिष्टो बालस्तापस्यी च ।।
बालः ॥ [सतहासं] (१) जिम्रु ले सिंहसावश्रा जिम्रु दत्ताई दे
प्रथमा ॥ (३) श्रविणीद कित्तिणो श्रपञ्चणिळिवसागि सत्तागि
विष्यकरसि संपरदि विघ्र दे संरम्भो त्याने क्खु मुणिाम्रणेण सव्वट्
मा त्ति किदणामधश्रो सि ।
राज्ञा । किन्तु खलु बालेऽस्मिन्नौरस इव पुत्रे त्रिष्यति मे रुदयं
[विचिन्त्य] ग्रां नूनमन्नपत्यता मां वत्संलयति ।
द्वितीया.॥(३) सा तुमं केसरिणी लंघेदि जर से,पुतत्रं णमुचेसि।
बालः ॥ [सस्मितं](४) अम्मो बलिअं भीोम् ि । [श्रधरं दशति]
राज्ञा ॥ [सविस्मयं] ! ; ; ' .. .
(). घविनीतः कीर्तिर्मुनेरत्यनिर्विशेषाणिा सवामिः िवप्रकुरुषे संप्रहर
सि.। (३)” रुषा वां केशरिणी लंघप्रति यदि तस्याः पुत्रकन्न मुचसि ।
(४)* श्रो बलीयान् भीतोऽस्मि ।
Dotect,Google
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२०५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
