पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ मातलिः ॥ अथ किं अभ्यध क्षणाद्वर्डमाधुष्मान्नात्माधिकारभूमौ व राज्ञा [अधोऽवलोक्य) वेगाद्वतरणादाश्चर्यदर्शनः सम्ययत म नुष्यलोकः । तथा हि पर्धाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः । सन्धानं तनुभागनष्टसलिलव्यत्या व्रजत्यापगाः . . केनाप्युत्क्षिपतव पश्य भुवनं मत्यार्धमानीयते । मातलिः । सायुष्मन् साधु दृष्टं [ सबङमानमावलोकय] श्रहो उ. दग्ररमणीया पृथ्वी । ... शज्ञा। मातले कतमोऽयं पूर्वापसमुद्रावमाइ:कन्नकरसनिष्यन्दी सान्थ्य इव मनघः सानुमृन्नवलावयत्त । }

राज्ञा ॥ [सादरं] तेन सम्पत्क्रिमणीयानि श्रेयांसि प्रदक्षिणीकृत्य

भगवन्तं गन्तुमिच्छामि । . " " : "" Digitized by Google