१२०
-० शकुन्तला । षष्ठोऽङ्क •
मिश्रकेशी ॥ (१) पित्रं मे पित्रं ।
कचुकी। अस्मात् प्रभवतो वममस्यादुत्सवः प्रत्याख्यातः
उभे ॥ (२) शुञ्जादि ।
[नेपथ्ये] (३) एड एडु भवं ।
कचुकी ॥ [क दवा] घये इत एवाभिवर्त्तते देवः तड़च्छ्तंभवत्यौ
स्वकायमनुष्ठायता । [इत्युभ निष्क्राते]
। ततः प्रविशति त्तिापसदृशो राजा विदूषकश्च प्रतीक्षारी च।।
कचुकी ॥ [राजानं विलेकव] श्रो सब्र्वास्ववस्थासु रामणीयकमा
कृतिविशेषाणां । तया कोवं वेमन्वस्यपरीतोऽपि देवः प्रियदर्शनः ।
य राष प्रत्यादिष्टविशेषमण्डनविधिर्वमप्रकोष्ठ शुथं
बिभ्रत् काञ्चनमेकमेव वलयं वासोपरक्ताधरः ।
चिन्ताजागरणाप्रताम्रनयनस्तेजोगुणोरात्मनः
संस्कारोखिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ।
मिश्रकेशी ॥ [राजानमवलोकय ] (४) त्थाणे क्खु पचादसविमा
णिादा बि इमस् कारणादो सउत्तला केिलिस्सदि ।
राजा ॥ [ध्याममन्दंपरिक्रम्य]
प्रथमं शांराच्या प्रियया प्रतिबोध्यमानमपि सुप्त ।
(१)*प्रियं मे प्रियं()*युज्यते। ()* तु तुभवाम् । (8)“स्थाने
खलु प्रत्यदिशविमापितापि अस्य कारणात् शकुन्तला किंश्यति
Digitized by
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
