पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० -० शकुन्तला । षष्ठोऽङ्क • मिश्रकेशी ॥ (१) पित्रं मे पित्रं । कचुकी। अस्मात् प्रभवतो वममस्यादुत्सवः प्रत्याख्यातः उभे ॥ (२) शुञ्जादि । [नेपथ्ये] (३) एड एडु भवं । कचुकी ॥ [क दवा] घये इत एवाभिवर्त्तते देवः तड़च्छ्तंभवत्यौ स्वकायमनुष्ठायता । [इत्युभ निष्क्राते] । ततः प्रविशति त्तिापसदृशो राजा विदूषकश्च प्रतीक्षारी च।। कचुकी ॥ [राजानं विलेकव] श्रो सब्र्वास्ववस्थासु रामणीयकमा कृतिविशेषाणां । तया कोवं वेमन्वस्यपरीतोऽपि देवः प्रियदर्शनः । य राष प्रत्यादिष्टविशेषमण्डनविधिर्वमप्रकोष्ठ शुथं बिभ्रत् काञ्चनमेकमेव वलयं वासोपरक्ताधरः । चिन्ताजागरणाप्रताम्रनयनस्तेजोगुणोरात्मनः संस्कारोखिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते । मिश्रकेशी ॥ [राजानमवलोकय ] (४) त्थाणे क्खु पचादसविमा णिादा बि इमस् कारणादो सउत्तला केिलिस्सदि । राजा ॥ [ध्याममन्दंपरिक्रम्य] प्रथमं शांराच्या प्रियया प्रतिबोध्यमानमपि सुप्त । (१)*प्रियं मे प्रियं()*युज्यते। ()* तु तुभवाम् । (8)“स्थाने खलु प्रत्यदिशविमापितापि अस्य कारणात् शकुन्तला किंश्यति Digitized by