पृष्ठम्:Chézy - Anthologie érotique d’Amarou.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ । श्रमश तक सारः ।
→ १ =
॥ उत्कण्ठातिशयत्वं ।
श्रवा नामापि यस्य स्फुटघनपुलकं जायते जें समन्ताद्
दृष्ट्वा यस्याननेन्टं भवांत वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रयणसरभसस्थायिनि प्राणनाथे
भग्ना मानस्य चिता भवति मम पुनर्वप्रमय्याः कदा नु ॥
३ २ *
॥ शठनायकः ।
संदष्टाधरपलवा सचकितं हस्ताग्रमाधुन्वती
मामामुच शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभस यैश्रुम्बिता मानिनी
प्राप्तं तरमृतं मुधव मथितो मूढः सुरेः सागरः ॥