पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे तीतं कालं गतिहयमरालं मुररिपुं सदा० ॥ ४ ॥ नभोबिं- बस्फीतं निगमगणगीतं समगतिं सुरौधे संप्रीतं दितिज- विपरीतं पुरिशयम् । गिरां पंथातीतं स्वदितनवनीतं नयकरं सदा० ॥ ५ ॥ परेशं पद्मेशं शिवकमलजेशं शिव- करं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् | खगेशं ना- गेश निखिलभुवनेशं नगधरं सदा० ॥ ६ ॥ रमाकांत कांत भवभयभयांतं भवसुखं दुराशांतं शांतं निखिलहृदि भांतं भुवनपम् । विवादांतं दांतं दनुजनिचयांतं सुचरितं सदा० ॥ ७ ॥ जगज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं ऋतुपतिं बलिष्ठं भू- यिष्टं त्रिभुवनवरिष्ठं वरवहम् । स्वनिष्टं धर्मिष्ठं गुरुगुणग- रिष्ठं गुरुवरं सदा० ॥ ८ ॥ गदापाणेरेतद्दुरितदलनं दुःख- शमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् । स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णोः स्थानं व्रजति खलु वैकुंठभुवनम् ॥९॥ इति श्रीपरमहंस- स्वामिब्रह्मानंदविरचितं श्रीगोविंदाष्टकं संपूर्णम् ॥ ३४. रमापत्यष्टकम् । श्रीगणेशाय नमः ॥ जगदादिमनादिमजं पुरुजं शरदंबर- तुल्यतनुं वितनुम् । घृतकंजरथांगगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥ कमलाननकंजरतं विरतं हृदि योगिजनैः कलितं ललितम् । कुजनैः सुजनैरलभं सुलभं