पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । २९. श्रीहरिस्तोत्रम् | श्रीगणेशाय नमः ॥ जगजालपालं कचत्कंठमालं शरचंद्र- भालं महादैत्यकालम् । नभोनीलकायं दुरावारमायं सु- पद्मासहायं भजेऽहं भजेऽहम् ॥ १ ॥ सदांभोधिवासं गलत्पुष्पहास जगत्संनिवासं शतादित्यभासम् । गदा- चक्रशस्त्रं लसत्पीतवस्त्रं हसञ्चारुवक्रं भजे० ॥ २ ॥ रमा- कंठहारं श्रुतिव्रातसारं जलांतर्विहारं धराभारहारम् । चिदानंदरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजे० ॥ ३ ॥ जराजन्महीनं परानंदपीनं समाधानलीनं सदैवानवी- नम् | जगजन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजे० ॥४॥ कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरा- रातिमानम् । स्वभक्तानुकूलं जगदृक्षमूलं निरस्तार्तशूलं भजे० ॥५॥ समस्तामरेशं द्विरेफाभकेशं जगविंबलेशं हृदा- काशदेशम् | सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुंठगेहं भजे० ॥६॥ सुरालीबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् । सदा युद्धधीरं महावीरवीरं भवांभो- धितीरं भजे० ॥७॥ रमावामभागं तलानझनागं कृताधी- नयागं गतारागरागम् । मुनींद्रैः सुगीतं सुरैः संपरीतं गुणौ- घैरतीतं भजे० ॥ ८॥ इदं यस्तु नित्यं समाधाय चित्तं प ठेदष्टकं कष्टहारं मुरारेः । स विष्णोर्विशोकं ध्रुवं याति