पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | ५५ विष्णुलोके महीयते ॥ ५ ॥ इति श्रीविष्णोः षोडशना- मस्तोत्रं संपूर्णम् ॥ TA २१. विष्णुशतनामस्तोत्रम् | श्रीगणेशाय नमः ॥ नारद उवाच | ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षं गरुड- ध्वजम् ॥ १ ॥ वाराहं पुंडरीकाक्षं नृसिंह नरकांतकम् । अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ २ ॥ नारा- यणं गदाध्यक्ष गोविंद कीर्तिभाजनम् । गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं ॥ ३ ॥ वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवा- हकम् । चक्रपाणि गदापाणि शंखपाणि नरोत्तमम् ॥४॥ चैकुंठं दुष्टदमनं भूगर्भ पीतवाससम् | त्रिविक्रमं त्रिका- लज्ञं त्रिमूर्ति नंदकेश्वरम् ॥५॥ रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् । श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ ६ ॥ दामोदरं दमोपेतं केशवं केशिसूदनम् । वरेण्यं वरदं विष्णुमानंदं वसुदेवजम् ॥ ७ ॥ हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् । सकलं निष्कलं शुद्धं निर्गुण गुणशाश्वतम् ॥ ८ ॥ हिरण्यतनुसंकाशं सूर्यायुतसम प्रभम् । मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ ९ ॥ ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् । सर्वज्ञं सर्वरू पस्थं सर्वेशं सर्वतोमुखम् ॥ १० ॥ ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् । योगीशं योगनिष्णातं योगिनं