पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे मे यद्विज्ञानसमन्वितम् । सरहस्यं तदंगं च गृहाण गं दितं मया ॥ १ ॥ यावानहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ २ ॥ अहमेवा- समेवाग्रे नान्यद्यत्सदसत्परम् । पश्चादहं यदेतच्च यो- ऽवशिष्येत सोऽस्म्यहम् ॥ ३ ॥ ऋतेऽर्थं यत्नतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ ४ ॥ यथा महांति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ५ ॥ एताव- देव जिज्ञास्यं तत्त्वजिज्ञासुनाऽत्मनः | अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ६ ॥ एतन्मतं समातिष्ठ परमेण समाधिना | भवान्कल्पविकल्पेन न विमुह्यति कर्हिचित् ॥ ७ ॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्रयां संहितायां वैयासिक्यां द्वितीयस्कंधे भगवद्ब्रह्मसंवादे च- तुःश्लोकीभागवतं समाप्तम् ॥ १८१. सप्तश्लोकीगीता | श्रीगणेशाय नमः ॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्म- रन् । यः प्रयाति त्यजन्देहं स याति परमां गतिं ॥ १ ॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवंति सर्वे नमस्यंति च सिद्ध- संघाः ॥ २ ॥ सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुख- म् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३ ॥ कविं