पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्ताकरे साममंत्रात्मा सर्वरूपी परात्परः। अश्वत्थो वेदमूलोऽसा. वृषिभिः प्रोच्यते सदा ॥ २० ॥ ब्रह्मा गुरुहा चैव दरिद्रो व्याधिपीडितः । आवृत्य लक्षसंख्यं तत्स्तोत्रमे- तत्सुखी भवेत् ॥ २१ ॥ ब्रह्मचारी हविष्याशी स्वधः- शायी जितेंद्रियः । पापोपहतचित्तोऽपि व्रतमेतत्समाचरेत् ॥२२॥ एकहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् । अर्चेत्पु- रुषसूक्तेन प्रणवेन विशेषतः ॥ २३ ॥ मौनी प्रदक्षिणं कुर्यात्प्रागुक्तफलभाग्भवेत् । विष्णोर्नामसहस्रेण ह्यच्युत- स्थापि कीर्तनात् ॥ २४ ॥ पदे पदांतरं गत्वा करचेष्टा- विवर्जितः । वाचा स्तोत्रं मनो ध्याने चतुरंगं प्रदक्षिणम् ॥ २५ ॥ अश्वत्थः स्थापितो येन तरकुलं स्थापितं ततः । धनायुषां समृद्धिस्तु नरकात्तारयेत्पितॄन् ॥ २६ ॥ अश्व- त्थमूलमाश्रित्य शाकान्नोदकदानतः । एकस्मिन्भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७ ॥ अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् । अक्षयं फलमानोति ब्रह्मणो वचनं तथा ॥२८॥ एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते । यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ॥ २९ ॥ छिन्नो येन वृथाश्वत्थइछेदिताः पितृदेवताः । अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ॥ ३० ॥ इति ब्रह्मनारदसंवादे अश्वत्थस्तोत्रं संपूर्णम् ॥