पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् । भज गोविंदं भज० ॥ १२ ॥ गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजत्रम् | नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम् । भज गोविंदं० ॥१३॥ यावजीवो निवसति देहे कुशलं तावत्पृच्छति गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये | भज गोविंदं भज० ॥१४॥ सुखतः क्रियते रामाभोगः पश्चाद्धंत शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम् | भज गोविंदं भज० ॥ १५ ॥ रथ्याचर्पटविरचतकंथः पुण्यापु ण्यविवर्जितपंथः । नाहं न त्वं नायं लोकस्तदपि किमर्थ क्रियते शोकः | भज गोविंदं भज० ॥ १६ ॥ कुरुते गंगा- सागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीने सर्वमनेन मुक्तिर्न भवति जन्मशतेन । भज गोविंदं भज० ॥ १७ ॥ इति श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिका- स्तोत्रं संपूर्णम् || १६२. हस्तामलकस्तोत्रम् | श्रीगणेशाय नमः ॥ कस्त्वं शिशो कस्य कुतोऽसि गंता किं नाम ते त्वं कुत आगतोऽसि । एतन्मयोक्तं वद चार्भ- कत्वं मत्रीतये प्रीतिविवर्धनोऽसि ॥ १ ॥ हस्तामलक उवाच । नाहं मनुष्यो न च देवयक्षौ न ब्राह्मणक्षत्रिय- वैश्यशूद्वाः । न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं P