पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे नावं परिगृह्य कश्चित्तरेद्यदज्ञानमयं भवाब्धिम् | ज्ञाना. सिना यो हि विच्छिद्य तृष्णां विष्णोः पदं याति स एव धन्यः ॥ १० ॥ इति श्रीशंकराचार्यविरचिता विज्ञान- नौका संपूर्णा || १६०. द्वादशपंजरिकास्तोत्रम् । श्रीगणेशाय नमः ॥ मूढ जहीहि धनागमतृष्णां कुरु सहुद्धिं मनसि वितृष्णाम् | यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १ ॥ अर्थमनर्थं भावय नित्यं भास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता नीतिः ॥ २ ॥ का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातस्तत्वं चिंतय यदिदं भ्रातः ॥ ३ ॥ मा कुरु ज नधनयौवनगर्व हरति निमेषात्कालः सर्वम् । मायामय- मिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ४ ॥ कामं क्रोधं मोहं लोभं त्यक्त्वात्मानं भावय कोऽहम् । आत्मज्ञानविहीना मूढास्ते पच्यंते नरकनिगूढाः ॥ ५ ॥ सुरमंदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः | सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥६॥ शत्रौ मित्रे पुत्रे बंधौ मा कुरु यत्वं विग्रहसंधौ । भव सम- चित्तः सर्वत्र त्वं वांछस्य चिराद्यदि विष्णुत्वम् ॥ ७॥ त्वयि म यि चान्यनैको विष्णुर्व्यर्थं कुप्यसि सर्वसहिष्णुः । सर्वस्मि-