पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगादिनदीस्तोत्राणि | तंगकुंभच्युतमदमदिरामोदमत्तालिजालं गनानां कुचयुगविगलत्कुंकुमासंगपिंगम् नीनां कुशकुसुमचयैश्छन्नीरस्थनीरं करिकलभकराक्रांतरंहस्तरंगम् ॥ ४ ॥ आदावादिपिताम- हस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भग- वतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणम- गिर्जह्वोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भा- गीरथी दृश्यते ॥ ५ ॥ शैलेंद्रादवतारिणी निजजले मज्जजनोत्तारिणी पारावारविहारिणी भवभय श्रेणीससु त्सारिणी | शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी ॥ ६ ॥ कुतो वीचिवचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुरनिवासं चितरसि । त्वदुत्संगे गंगे पतति- यदि कायस्तनुभृतां तदा मातः शांतऋतवपदलाभोऽ- व्यतिलघुः ॥ ७ ॥ गंगे त्रैलोक्यसारे सकलसुरवधूधौत- विस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्ग- मार्गे । प्रायश्चित्तं यदि स्यात्तव जलकणिका ब्रह्महत्यादि- पापे कस्त्वां स्तोतुं समर्थस्त्रिजगद्घहरे देवि गङ्गे प्रसीद ॥ ८ ॥ मातर्जाह्नवि शंभुसंगवलिते मौलौ निधायांजलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् । सानंदं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद्भक्तिरवि- च्युता हरिहराद्वैतात्मिका शाश्वती ॥ ९ ॥ गंगाष्टकमिदं- ११ ३१३ स्नानैः सिद्धां- | सायंप्रातर्मु- पायान्नो गांगमंभः