पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


बृहत्स्तोत्ररत्नाकरानुक्रमणी।

स्तोत्रनाम पृ. स्तोत्रनाम पृ.

मंगलम् ३ १६ विष्णुस्तवराजः ४६
गणेशस्तोत्राणि। १७ नारायणस्तोत्रम् ४९
१ गणेशन्यासः १८ विष्णोरष्टाविंशति-
२ गणेशकवचम् नामस्तोत्रम्
३ गणेशमानसपूजा ७ | १९ मुकुंदमाला ५१
४ गणेशबाह्यपूजा १६ / २० श्रीविष्णोः षोडश-
५ गणेशमहिम्नः नामस्तोत्रम् ५४
      स्तोत्रम् २२ २१ विष्णुशतनामस्तो-
६ गणेशाष्टोत्तरशतम् २६ त्रम् ५५
७ संकष्टनाशनगणेश- २२ परमेश्वरस्तुतिसार-
      स्तोत्रम् २८ स्तोत्रम् ५६
८ गणेशाष्टकम् २८ २३ भगवच्छरणस्तोत्रम् ५९
९ एकदंतस्तोत्रम् ३० | २४ हरिनाममाला.
१० महागणपतिस्तोत्रम् ३३ । स्तोत्रम् ६१
   विष्णुस्तोत्राणि ।। २५ शालिग्रामस्तोत्रम् ६३
११ नारायणवर्म ३७/२६ अच्युताष्टकम् ६६
२ विष्णुपंजरोत्रम् ४१/२७ विष्णुपादादिकेशां-
३ श्रीमदच्युताष्टकम् ४३ तवर्णनस्तोत्रम् ६६
१४ अच्युताष्टकम् ४४/ २८ श्रीविष्णुमहिम्नः
१५आचार्यकृता षट्पदी४६ । स्तोत्रम्