पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | गतीनां गतिप्रदम् ॥ २४ ॥ धनावहं दरिद्वाणां जये- च्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुष्टि- वर्धनम् ॥ २५ ॥ वातमहज्वरादीनां शमनं शांतिमु क्तिदम् । समस्तकामदं सद्यः कोटिजन्मावनाशनम् ॥ २६ ॥ अन्ते कृष्णस्मरणदं भवतापभयापहम् | कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने | नाथाय रुक्मिणीशाय नमोवेदांतवेदिने |॥२७॥ इमं मंत्र महादेव जपन्नेव दि. वानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥ पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् | निर्विश्य भो- गानंतेऽपि कृष्णसायुज्यमानुयात् ॥ २९ ॥ इति श्रीनारद- पंचरांत्रे ज्ञानामृतसारे उमामहेश्वरसंवादे धरणीशेषसं- वादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् || १३२. इंद्रकृतकृष्णस्तोत्रम् | श्रीगणेशाय नमः ॥ इंद्र उवाच | अक्षरं परमं ब्रह्म ज्यो- तीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छाaarनं- तकम् ॥ १ ॥ भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्करक्तपीतश्यामं युगानुक्रमणेन च ॥ २ ॥ शुकृतेजःस्व- रूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुंकुमाकारं ज्वलंतं ब्रह्मतेजसा ॥ ३ ॥ द्वापरे पीतवर्ण च शोभितं पीतवा- ससा | कृष्णवर्ण कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४ ॥ न वधाराघरोत्कृष्टश्यामसुंदरविग्रहम् | नंदैकनंदनं वंदे य -