पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् | २८९ १३१. श्रीगणेशाय नमः ॥ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः । अनुष्टुप् छंदः । श्रीकृष्णो देवता । श्रीकृ- ष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः । शेष उवाच । श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥ श्रीव- त्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तच क्रासिगदाशंखांबुजायुधः ॥ २ ॥ देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः | यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥ पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रज- जनानंदी सच्चिदानंदविग्रहः || ४ || नवनीतनवाहारी सुचुकुंदप्रसादकः । षोडशस्त्रीसहस्त्रेशस्त्रिभंगो कृतिः ॥ ५ ॥ शुकचागमृताब्धींदुर्गोविंदो पतिः । वत्सपालनसंचारी धेनुकासुरभंजनः ॥ ६ ॥ तृणीकृततृणावर्ती यमलार्जुनभंजनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥७॥ गोपगोपीश्वरो योगी सूर्य- कोटिसमप्रभः । इलापतिः परं ज्योतिर्यादवेंद्रो यदूद्वहः ॥ ८ ॥ वनमाली पीतवासाः पारिजातापहारकः । गोव- र्धनाचलोखर्ता गोपालः सर्वपालकः ॥ ९ ॥ अजो निरं- जनः कामजनकः कंजलोचनः । मधुहा मधुरानाथो द्वार- कानायको बली ॥ १० ॥ वृंदावनांतसंचारी तुलसीदा- मधुरा- गोविदां