पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २८७ निमनं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे ॥१॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे। अतीव निर्मलज्ञानचक्षुः प्रच्छन्न कारणे ॥ २ ॥ जन्मोर्मिसंगसहिते योषिन्नक्रौघसंकुले । रतिस्त्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥ प्रथमामृतरूपे च परिणामिविषालये । यमाल- यप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥४॥ बुद्ध्या तरण्या वि ज्ञानैरुद्धरास्मानतः स्वयम् । स्वयं च त्वं कर्णधार प्रसीद मधुसूदन ॥५॥ मद्विधा कतिचिन्नाथ नियोज्या भवक- र्मणि । संति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६ ॥ न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि न स्पृ- हा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥ हे नाथ करुणासिंधो दीनबंधो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥ इत्युक्वा जगतां धाता विरराम सना- तनः । ध्यायं ध्यायं मत्पदानं शश्वत्सस्मार मामिति ॥ ९॥ ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । स चैवाकर्म- विषये न निमझो भवेब्रुवम् ॥ १० ॥ मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम् । इह लोके भक्तियुक्तो मद्भक्तप्रवरी भवेत् ॥ ११ ॥ इति श्रीब्रह्मदेवकृतं कृष्णस्तोत्रं संपूर्णम् ॥ १३०. श्रीकृष्णस्तोत्रम् । श्रीगणेशाय नमः॥ वंडे नवघनश्यामं पीतकौशेयवाससम् ।