पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । २८१ वापि चंद्रो वा सूर्य एव च । यमः कुबेरः पवन ईशाना- द्याश्च देवताः ॥ ३ ॥ ब्रह्मेशशेषधर्मेन्द्रा मुनींद्रा मनवः स्मृताः | मानवाश्च तथा दैत्या यक्षराक्षसकिंनराः ॥ ४ ॥ ये ये चराचराश्चैव सर्वे तव विभूतयः | आविर्भावस्तिरो- भावः सर्वेषां च तवेच्छया ॥ ५ ॥ अभयं देहि गोविंद वह्निसंहरणं कुरु । वयं त्वां शरणं यामो रक्ष नः शरणा- गतान् ॥ ६ ॥ इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पर्दा- बुजम् | दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥७॥ दूरीभूते च दावाझौ ननृतुस्ते मुदान्विताः । सर्वापदः प्रण- श्यंति हरिस्मरणमात्रतः ॥ ८ ॥ इदं स्तोत्रं महापुण्यं प्रा. नरुत्थाय यः पठेत् । वह्नितो न भवेत्तस्य भयं जन्मनि ज न्मनि ॥ ९ ॥ शत्रुग्रस्ते च दावाझौ विपत्तौ प्राणसंकटे । स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः ॥ १० ॥ शत्रु- सैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इह लोके हरेर्भ- क्किमंते दास्यं लभेब्रुवम् ॥११॥ इति बालकृतं श्रीकृष्ण- स्तोत्रं समाप्तम् ॥ १२५. गोपालस्तोत्रम् । श्रीगणेशाय नमः ॥ श्रीनारद उवाच | नवीननीरदश्यामं नीलेंदीवरलोचनम् | बल्लवीनंदनं वंदे कृष्णं गोपालरू- पिणम् ॥ १ ॥ स्फुरदर्हिदलोद्वद्धनीलकुंचित मूर्धजम् । क दंबकुसुमोद्धद्धवनमालाविभूषितम् ॥ २ ॥ गंडमंडलसं- १०